top of page
検索

BPHS第一章20

kentaro taniuchi
श्रीशक्त्या सहितो विष्णुः सदा पाति जगत्त्रयम् । 
भूशक्त्या सृजते ब्रह्मा नीलशक्त्या शिवोऽत्ति हि ॥ २० ॥

Lord Vishnu, coupled with Shri Shakti sustains and rule the three worlds, coupled with Bhoo Shakti, he is Brahma causing or Creating the Universe, Coupled with Neela Shakti, he is Shiva, destroying the Universe.


シュリ・シャクティと結合したヴィシュヌ神は3つの世界を支え支配し、ブー・シャクティと結合したブラフマー神は宇宙を引き起こすとともに創造し、ニーラ・シャクティと結合したシヴァ神は宇宙を破壊している。


 
 
 

最新記事

すべて表示

BPHS第一章16~17

BPHSはインド占星術の中心的な聖典であり 聖仙パラーシャラが体系立てたインド占星術の秘密が かなり深く盛り込まれています。 文字通り読むのではなく暗号を解析することで 聖仙パラーシャラの偉大さを理解することができます。 ~~~ प्रद्युम्नो रजसा...

BPHS第一章13~15

व्यक्तात्मकस्त्रिभिर्युक्तः कथ्यतेऽनन्तशवितमान् । सत्त्वप्रधाना श्रीशक्ति- र्भूशक्तिश्च रजोगुणा ॥१३॥ शक्तिस्तृतीया या प्राक्ता नीलाख्या...

BPHS第一章9~12

एकोऽव्यक्तात्मको विष्णुरनादिः प्रभुरीश्वरः । शुद्धसत्वो जगत्स्वामी निर्गुणस्त्रिगुणान्वितः ॥९ ।। संसारकारकः श्रीमान्निमित्तात्मा...

Comentarios


bottom of page